||Sundarakanda ||

|| Sarga 29||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुंदरकांड.
अथ एकोनत्रिंशस्सर्गः

तथा गतां तां व्यधितामनिंदिताम्
व्यपेतहर्षां परिदीन मानसाम्।
शुभां निमित्तानि शुभानि भेजिरे
नरं श्रिया जुष्ट मिहोप जीविनः॥1||

स॥तथागतां व्यथितां अनिंदितां व्यपेत हर्षां परदीनमानसाम् शुभाम् तां श्रिया जुष्टं नरं उपजीवनः इव शुभानि निमित्तानि भेजिरे ||

Auspicious signs of fortune appeared around the lady, who is agonized, who is without faults, who is bereft of all happiness, and is distressed in mind, like a wealthy man as expected is surrounded by well-wishers.

तस्या श्शुभं वाम मराळपक्ष्म
राजीवृतं कृष्णविशालशुक्लम्।
प्रास्पंदतैकं नयनं सुकेश्या
मीनाहतं पद्मामिवाभिताम्रं॥ 2||

स॥ सुकेश्याः तस्याः शुभं अरालपक्ष्म राजीवृतम् कृष्णविशालशुक्लम् वामनयनम् मीनाहतं अभिताम्रं एकं पद्ममिव प्रास्पंदत॥

With beautiful hair , Sita's left eye which surrounded by a row of curved eyelashes, with broad black pupils in white, which looks like a red lotus gently struck by a fish, throbbed.

भुजश्च चार्वंचित पीनवृत्तः
परार्थ्यकालागरुचंदनार्हः।
अनुत्तमे नाध्युषितः प्रियेण
चिरेण वामः समवेपताऽशु॥3||

स॥ चार्वंचित पीन वृत्तः वाम भुजश्च परार्थ्यकाला अगरु चंदन अर्हः अनुत्तमेन प्रियेन चिरेण अध्युषितः आशु समवेपत॥

Round and stout beautifully curved arm, which is deserving the application of agaru and sandal paste, which was used by her beloved for resting his head , suddenly throbbed.

गजेंद्रहस्तप्रतिमश्च पीनः
तयोः द्वयोः संहतयोः सुजातः।
प्रस्पंदमानः पुन रूरु रस्या
रामं पुरस्तात् स्थित माचचक्षे ||4||

स॥ संहतयोः द्वयोः अस्याः ऊरुः पीनः सुजातः गजेंद्रहस्तप्रतिमः प्रस्पंदमानः रामं पुरस्तात् स्थितं आचचक्षे॥

One of her two thighs which are stout and well-shaped which are close to each other , which resemble the trunk of the king of elephants, throbbing again indicated as though Ram was standing in front of her.

शुभं पुनर्हेमसमानवर्ण
मीषद्रजो ध्वस्तमिवामलाक्ष्याः।
वासस्थ्सितायाः शिखराग्रदंत्याः
किंचित्परिस्रंसत चारुगात्र्या॥5||

स॥ पुनः अमलाक्षयाः शिखराग्रदंत्याः चारुगात्र्याः स्थितायाः शुभं हेमसमानवर्णं ईर्षत् रजोध्वस्तम् इव वासः किंचित् परिसंस्रत॥

Again as the lady who has pristine eyes, who has well shaped teeth, who has beautiful limbs, stood up her sari which is of golden hue but dull due to being soiled slipped a little auspiciously.

एतैर्निमित्तैः अपरश्च सुभ्रूः
संबोधिता प्रागपि साधु सिद्धैः।
वातातप्लकांत मिव प्रणष्टम्
वर्षेण बीजं प्रतिसंजहर्ष॥6||

स॥ प्रागपि साधु सिद्धैः गतैः निमित्तैः अपरैश्च संबोधिता सुभॄः वातप्रक्लांतं प्रणष्टं बीजं वर्षेण इव प्रतिसंजहर्ष॥

Because of these omens which were in the past also indicated by Siddhas and others, Sita the lady with lovely eyebrows, felt happy like a seed blighted by the wind and heat comes back to life with a shower of rain.

तस्यां पुनर्बिंबफलाधरोष्टम्
स्वक्षिभ्रु केशांत मराळ पक्ष्म।
वक्त्रं बभासे सितशुक्लदंष्ट्रम्
राहोर्मुखाः चंद्र इवप्रमुक्तः॥7||

स॥ पुनः तस्याः बिंबफलाधरोष्ठं स्वक्षिभृकेशांतं अराळपक्ष्म सितचारुदंतं वक्त्रं राहोः मुखात् प्रमुक्तः चंद्र इव बभासे॥

Her face shining with beautiful red lips which are like Bimba fruit, with sparkling teeth, curved eyelashes extending up to her hair , looked like the moon that was released from the mouth of Rahu.

सा वीत शोका व्यपनीत तंद्री
शांतज्वरा हर्षविवृद्धसत्वा।
अशोभतार्या वदनेन शुक्ले
शीतांशुना रात्रि रिवोदितेन ||8||

स॥ अर्या सा वीतशोका व्यपनीततंद्री शांतज्वरा हर्षविशुद्धसत्त्वा वदनेन शुक्ले उदितेन शीतांशुना रात्रिः इव अशोभत॥

That revered lady, feeling relieved from sorrows, feeling relieved from exhaustion, with a fervor for peace, mind illumined with joy, and with a charming face looked like the cool moon on the bright fortnight.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकोनत्रिंशस्सर्गः॥

||ōm tat sat||